| Singular | Dual | Plural |
Nominative |
कष्टलभ्या
kaṣṭalabhyā
|
कष्टलभ्ये
kaṣṭalabhye
|
कष्टलभ्याः
kaṣṭalabhyāḥ
|
Vocative |
कष्टलभ्ये
kaṣṭalabhye
|
कष्टलभ्ये
kaṣṭalabhye
|
कष्टलभ्याः
kaṣṭalabhyāḥ
|
Accusative |
कष्टलभ्याम्
kaṣṭalabhyām
|
कष्टलभ्ये
kaṣṭalabhye
|
कष्टलभ्याः
kaṣṭalabhyāḥ
|
Instrumental |
कष्टलभ्यया
kaṣṭalabhyayā
|
कष्टलभ्याभ्याम्
kaṣṭalabhyābhyām
|
कष्टलभ्याभिः
kaṣṭalabhyābhiḥ
|
Dative |
कष्टलभ्यायै
kaṣṭalabhyāyai
|
कष्टलभ्याभ्याम्
kaṣṭalabhyābhyām
|
कष्टलभ्याभ्यः
kaṣṭalabhyābhyaḥ
|
Ablative |
कष्टलभ्यायाः
kaṣṭalabhyāyāḥ
|
कष्टलभ्याभ्याम्
kaṣṭalabhyābhyām
|
कष्टलभ्याभ्यः
kaṣṭalabhyābhyaḥ
|
Genitive |
कष्टलभ्यायाः
kaṣṭalabhyāyāḥ
|
कष्टलभ्ययोः
kaṣṭalabhyayoḥ
|
कष्टलभ्यानाम्
kaṣṭalabhyānām
|
Locative |
कष्टलभ्यायाम्
kaṣṭalabhyāyām
|
कष्टलभ्ययोः
kaṣṭalabhyayoḥ
|
कष्टलभ्यासु
kaṣṭalabhyāsu
|