Sanskrit tools

Sanskrit declension


Declension of कष्टलभ्या kaṣṭalabhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टलभ्या kaṣṭalabhyā
कष्टलभ्ये kaṣṭalabhye
कष्टलभ्याः kaṣṭalabhyāḥ
Vocative कष्टलभ्ये kaṣṭalabhye
कष्टलभ्ये kaṣṭalabhye
कष्टलभ्याः kaṣṭalabhyāḥ
Accusative कष्टलभ्याम् kaṣṭalabhyām
कष्टलभ्ये kaṣṭalabhye
कष्टलभ्याः kaṣṭalabhyāḥ
Instrumental कष्टलभ्यया kaṣṭalabhyayā
कष्टलभ्याभ्याम् kaṣṭalabhyābhyām
कष्टलभ्याभिः kaṣṭalabhyābhiḥ
Dative कष्टलभ्यायै kaṣṭalabhyāyai
कष्टलभ्याभ्याम् kaṣṭalabhyābhyām
कष्टलभ्याभ्यः kaṣṭalabhyābhyaḥ
Ablative कष्टलभ्यायाः kaṣṭalabhyāyāḥ
कष्टलभ्याभ्याम् kaṣṭalabhyābhyām
कष्टलभ्याभ्यः kaṣṭalabhyābhyaḥ
Genitive कष्टलभ्यायाः kaṣṭalabhyāyāḥ
कष्टलभ्ययोः kaṣṭalabhyayoḥ
कष्टलभ्यानाम् kaṣṭalabhyānām
Locative कष्टलभ्यायाम् kaṣṭalabhyāyām
कष्टलभ्ययोः kaṣṭalabhyayoḥ
कष्टलभ्यासु kaṣṭalabhyāsu