Sanskrit tools

Sanskrit declension


Declension of कष्टलभ्य kaṣṭalabhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टलभ्यम् kaṣṭalabhyam
कष्टलभ्ये kaṣṭalabhye
कष्टलभ्यानि kaṣṭalabhyāni
Vocative कष्टलभ्य kaṣṭalabhya
कष्टलभ्ये kaṣṭalabhye
कष्टलभ्यानि kaṣṭalabhyāni
Accusative कष्टलभ्यम् kaṣṭalabhyam
कष्टलभ्ये kaṣṭalabhye
कष्टलभ्यानि kaṣṭalabhyāni
Instrumental कष्टलभ्येन kaṣṭalabhyena
कष्टलभ्याभ्याम् kaṣṭalabhyābhyām
कष्टलभ्यैः kaṣṭalabhyaiḥ
Dative कष्टलभ्याय kaṣṭalabhyāya
कष्टलभ्याभ्याम् kaṣṭalabhyābhyām
कष्टलभ्येभ्यः kaṣṭalabhyebhyaḥ
Ablative कष्टलभ्यात् kaṣṭalabhyāt
कष्टलभ्याभ्याम् kaṣṭalabhyābhyām
कष्टलभ्येभ्यः kaṣṭalabhyebhyaḥ
Genitive कष्टलभ्यस्य kaṣṭalabhyasya
कष्टलभ्ययोः kaṣṭalabhyayoḥ
कष्टलभ्यानाम् kaṣṭalabhyānām
Locative कष्टलभ्ये kaṣṭalabhye
कष्टलभ्ययोः kaṣṭalabhyayoḥ
कष्टलभ्येषु kaṣṭalabhyeṣu