Sanskrit tools

Sanskrit declension


Declension of कष्टश्रित kaṣṭaśrita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टश्रितः kaṣṭaśritaḥ
कष्टश्रितौ kaṣṭaśritau
कष्टश्रिताः kaṣṭaśritāḥ
Vocative कष्टश्रित kaṣṭaśrita
कष्टश्रितौ kaṣṭaśritau
कष्टश्रिताः kaṣṭaśritāḥ
Accusative कष्टश्रितम् kaṣṭaśritam
कष्टश्रितौ kaṣṭaśritau
कष्टश्रितान् kaṣṭaśritān
Instrumental कष्टश्रितेन kaṣṭaśritena
कष्टश्रिताभ्याम् kaṣṭaśritābhyām
कष्टश्रितैः kaṣṭaśritaiḥ
Dative कष्टश्रिताय kaṣṭaśritāya
कष्टश्रिताभ्याम् kaṣṭaśritābhyām
कष्टश्रितेभ्यः kaṣṭaśritebhyaḥ
Ablative कष्टश्रितात् kaṣṭaśritāt
कष्टश्रिताभ्याम् kaṣṭaśritābhyām
कष्टश्रितेभ्यः kaṣṭaśritebhyaḥ
Genitive कष्टश्रितस्य kaṣṭaśritasya
कष्टश्रितयोः kaṣṭaśritayoḥ
कष्टश्रितानाम् kaṣṭaśritānām
Locative कष्टश्रिते kaṣṭaśrite
कष्टश्रितयोः kaṣṭaśritayoḥ
कष्टश्रितेषु kaṣṭaśriteṣu