| Singular | Dual | Plural |
Nominative |
कष्टश्रिता
kaṣṭaśritā
|
कष्टश्रिते
kaṣṭaśrite
|
कष्टश्रिताः
kaṣṭaśritāḥ
|
Vocative |
कष्टश्रिते
kaṣṭaśrite
|
कष्टश्रिते
kaṣṭaśrite
|
कष्टश्रिताः
kaṣṭaśritāḥ
|
Accusative |
कष्टश्रिताम्
kaṣṭaśritām
|
कष्टश्रिते
kaṣṭaśrite
|
कष्टश्रिताः
kaṣṭaśritāḥ
|
Instrumental |
कष्टश्रितया
kaṣṭaśritayā
|
कष्टश्रिताभ्याम्
kaṣṭaśritābhyām
|
कष्टश्रिताभिः
kaṣṭaśritābhiḥ
|
Dative |
कष्टश्रितायै
kaṣṭaśritāyai
|
कष्टश्रिताभ्याम्
kaṣṭaśritābhyām
|
कष्टश्रिताभ्यः
kaṣṭaśritābhyaḥ
|
Ablative |
कष्टश्रितायाः
kaṣṭaśritāyāḥ
|
कष्टश्रिताभ्याम्
kaṣṭaśritābhyām
|
कष्टश्रिताभ्यः
kaṣṭaśritābhyaḥ
|
Genitive |
कष्टश्रितायाः
kaṣṭaśritāyāḥ
|
कष्टश्रितयोः
kaṣṭaśritayoḥ
|
कष्टश्रितानाम्
kaṣṭaśritānām
|
Locative |
कष्टश्रितायाम्
kaṣṭaśritāyām
|
कष्टश्रितयोः
kaṣṭaśritayoḥ
|
कष्टश्रितासु
kaṣṭaśritāsu
|