Sanskrit tools

Sanskrit declension


Declension of कष्टश्रिता kaṣṭaśritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टश्रिता kaṣṭaśritā
कष्टश्रिते kaṣṭaśrite
कष्टश्रिताः kaṣṭaśritāḥ
Vocative कष्टश्रिते kaṣṭaśrite
कष्टश्रिते kaṣṭaśrite
कष्टश्रिताः kaṣṭaśritāḥ
Accusative कष्टश्रिताम् kaṣṭaśritām
कष्टश्रिते kaṣṭaśrite
कष्टश्रिताः kaṣṭaśritāḥ
Instrumental कष्टश्रितया kaṣṭaśritayā
कष्टश्रिताभ्याम् kaṣṭaśritābhyām
कष्टश्रिताभिः kaṣṭaśritābhiḥ
Dative कष्टश्रितायै kaṣṭaśritāyai
कष्टश्रिताभ्याम् kaṣṭaśritābhyām
कष्टश्रिताभ्यः kaṣṭaśritābhyaḥ
Ablative कष्टश्रितायाः kaṣṭaśritāyāḥ
कष्टश्रिताभ्याम् kaṣṭaśritābhyām
कष्टश्रिताभ्यः kaṣṭaśritābhyaḥ
Genitive कष्टश्रितायाः kaṣṭaśritāyāḥ
कष्टश्रितयोः kaṣṭaśritayoḥ
कष्टश्रितानाम् kaṣṭaśritānām
Locative कष्टश्रितायाम् kaṣṭaśritāyām
कष्टश्रितयोः kaṣṭaśritayoḥ
कष्टश्रितासु kaṣṭaśritāsu