Sanskrit tools

Sanskrit declension


Declension of कष्टसाध्य kaṣṭasādhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टसाध्यः kaṣṭasādhyaḥ
कष्टसाध्यौ kaṣṭasādhyau
कष्टसाध्याः kaṣṭasādhyāḥ
Vocative कष्टसाध्य kaṣṭasādhya
कष्टसाध्यौ kaṣṭasādhyau
कष्टसाध्याः kaṣṭasādhyāḥ
Accusative कष्टसाध्यम् kaṣṭasādhyam
कष्टसाध्यौ kaṣṭasādhyau
कष्टसाध्यान् kaṣṭasādhyān
Instrumental कष्टसाध्येन kaṣṭasādhyena
कष्टसाध्याभ्याम् kaṣṭasādhyābhyām
कष्टसाध्यैः kaṣṭasādhyaiḥ
Dative कष्टसाध्याय kaṣṭasādhyāya
कष्टसाध्याभ्याम् kaṣṭasādhyābhyām
कष्टसाध्येभ्यः kaṣṭasādhyebhyaḥ
Ablative कष्टसाध्यात् kaṣṭasādhyāt
कष्टसाध्याभ्याम् kaṣṭasādhyābhyām
कष्टसाध्येभ्यः kaṣṭasādhyebhyaḥ
Genitive कष्टसाध्यस्य kaṣṭasādhyasya
कष्टसाध्ययोः kaṣṭasādhyayoḥ
कष्टसाध्यानाम् kaṣṭasādhyānām
Locative कष्टसाध्ये kaṣṭasādhye
कष्टसाध्ययोः kaṣṭasādhyayoḥ
कष्टसाध्येषु kaṣṭasādhyeṣu