| Singular | Dual | Plural |
Nominative |
कष्टसाध्यः
kaṣṭasādhyaḥ
|
कष्टसाध्यौ
kaṣṭasādhyau
|
कष्टसाध्याः
kaṣṭasādhyāḥ
|
Vocative |
कष्टसाध्य
kaṣṭasādhya
|
कष्टसाध्यौ
kaṣṭasādhyau
|
कष्टसाध्याः
kaṣṭasādhyāḥ
|
Accusative |
कष्टसाध्यम्
kaṣṭasādhyam
|
कष्टसाध्यौ
kaṣṭasādhyau
|
कष्टसाध्यान्
kaṣṭasādhyān
|
Instrumental |
कष्टसाध्येन
kaṣṭasādhyena
|
कष्टसाध्याभ्याम्
kaṣṭasādhyābhyām
|
कष्टसाध्यैः
kaṣṭasādhyaiḥ
|
Dative |
कष्टसाध्याय
kaṣṭasādhyāya
|
कष्टसाध्याभ्याम्
kaṣṭasādhyābhyām
|
कष्टसाध्येभ्यः
kaṣṭasādhyebhyaḥ
|
Ablative |
कष्टसाध्यात्
kaṣṭasādhyāt
|
कष्टसाध्याभ्याम्
kaṣṭasādhyābhyām
|
कष्टसाध्येभ्यः
kaṣṭasādhyebhyaḥ
|
Genitive |
कष्टसाध्यस्य
kaṣṭasādhyasya
|
कष्टसाध्ययोः
kaṣṭasādhyayoḥ
|
कष्टसाध्यानाम्
kaṣṭasādhyānām
|
Locative |
कष्टसाध्ये
kaṣṭasādhye
|
कष्टसाध्ययोः
kaṣṭasādhyayoḥ
|
कष्टसाध्येषु
kaṣṭasādhyeṣu
|