Sanskrit tools

Sanskrit declension


Declension of कष्टस्थान kaṣṭasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टस्थानम् kaṣṭasthānam
कष्टस्थाने kaṣṭasthāne
कष्टस्थानानि kaṣṭasthānāni
Vocative कष्टस्थान kaṣṭasthāna
कष्टस्थाने kaṣṭasthāne
कष्टस्थानानि kaṣṭasthānāni
Accusative कष्टस्थानम् kaṣṭasthānam
कष्टस्थाने kaṣṭasthāne
कष्टस्थानानि kaṣṭasthānāni
Instrumental कष्टस्थानेन kaṣṭasthānena
कष्टस्थानाभ्याम् kaṣṭasthānābhyām
कष्टस्थानैः kaṣṭasthānaiḥ
Dative कष्टस्थानाय kaṣṭasthānāya
कष्टस्थानाभ्याम् kaṣṭasthānābhyām
कष्टस्थानेभ्यः kaṣṭasthānebhyaḥ
Ablative कष्टस्थानात् kaṣṭasthānāt
कष्टस्थानाभ्याम् kaṣṭasthānābhyām
कष्टस्थानेभ्यः kaṣṭasthānebhyaḥ
Genitive कष्टस्थानस्य kaṣṭasthānasya
कष्टस्थानयोः kaṣṭasthānayoḥ
कष्टस्थानानाम् kaṣṭasthānānām
Locative कष्टस्थाने kaṣṭasthāne
कष्टस्थानयोः kaṣṭasthānayoḥ
कष्टस्थानेषु kaṣṭasthāneṣu