| Singular | Dual | Plural |
Nominative |
कष्टस्थानम्
kaṣṭasthānam
|
कष्टस्थाने
kaṣṭasthāne
|
कष्टस्थानानि
kaṣṭasthānāni
|
Vocative |
कष्टस्थान
kaṣṭasthāna
|
कष्टस्थाने
kaṣṭasthāne
|
कष्टस्थानानि
kaṣṭasthānāni
|
Accusative |
कष्टस्थानम्
kaṣṭasthānam
|
कष्टस्थाने
kaṣṭasthāne
|
कष्टस्थानानि
kaṣṭasthānāni
|
Instrumental |
कष्टस्थानेन
kaṣṭasthānena
|
कष्टस्थानाभ्याम्
kaṣṭasthānābhyām
|
कष्टस्थानैः
kaṣṭasthānaiḥ
|
Dative |
कष्टस्थानाय
kaṣṭasthānāya
|
कष्टस्थानाभ्याम्
kaṣṭasthānābhyām
|
कष्टस्थानेभ्यः
kaṣṭasthānebhyaḥ
|
Ablative |
कष्टस्थानात्
kaṣṭasthānāt
|
कष्टस्थानाभ्याम्
kaṣṭasthānābhyām
|
कष्टस्थानेभ्यः
kaṣṭasthānebhyaḥ
|
Genitive |
कष्टस्थानस्य
kaṣṭasthānasya
|
कष्टस्थानयोः
kaṣṭasthānayoḥ
|
कष्टस्थानानाम्
kaṣṭasthānānām
|
Locative |
कष्टस्थाने
kaṣṭasthāne
|
कष्टस्थानयोः
kaṣṭasthānayoḥ
|
कष्टस्थानेषु
kaṣṭasthāneṣu
|