| Singular | Dual | Plural |
Nominative |
कष्टाधिकः
kaṣṭādhikaḥ
|
कष्टाधिकौ
kaṣṭādhikau
|
कष्टाधिकाः
kaṣṭādhikāḥ
|
Vocative |
कष्टाधिक
kaṣṭādhika
|
कष्टाधिकौ
kaṣṭādhikau
|
कष्टाधिकाः
kaṣṭādhikāḥ
|
Accusative |
कष्टाधिकम्
kaṣṭādhikam
|
कष्टाधिकौ
kaṣṭādhikau
|
कष्टाधिकान्
kaṣṭādhikān
|
Instrumental |
कष्टाधिकेन
kaṣṭādhikena
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकैः
kaṣṭādhikaiḥ
|
Dative |
कष्टाधिकाय
kaṣṭādhikāya
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकेभ्यः
kaṣṭādhikebhyaḥ
|
Ablative |
कष्टाधिकात्
kaṣṭādhikāt
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकेभ्यः
kaṣṭādhikebhyaḥ
|
Genitive |
कष्टाधिकस्य
kaṣṭādhikasya
|
कष्टाधिकयोः
kaṣṭādhikayoḥ
|
कष्टाधिकानाम्
kaṣṭādhikānām
|
Locative |
कष्टाधिके
kaṣṭādhike
|
कष्टाधिकयोः
kaṣṭādhikayoḥ
|
कष्टाधिकेषु
kaṣṭādhikeṣu
|