Sanskrit tools

Sanskrit declension


Declension of कष्टार्थ kaṣṭārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टार्थः kaṣṭārthaḥ
कष्टार्थौ kaṣṭārthau
कष्टार्थाः kaṣṭārthāḥ
Vocative कष्टार्थ kaṣṭārtha
कष्टार्थौ kaṣṭārthau
कष्टार्थाः kaṣṭārthāḥ
Accusative कष्टार्थम् kaṣṭārtham
कष्टार्थौ kaṣṭārthau
कष्टार्थान् kaṣṭārthān
Instrumental कष्टार्थेन kaṣṭārthena
कष्टार्थाभ्याम् kaṣṭārthābhyām
कष्टार्थैः kaṣṭārthaiḥ
Dative कष्टार्थाय kaṣṭārthāya
कष्टार्थाभ्याम् kaṣṭārthābhyām
कष्टार्थेभ्यः kaṣṭārthebhyaḥ
Ablative कष्टार्थात् kaṣṭārthāt
कष्टार्थाभ्याम् kaṣṭārthābhyām
कष्टार्थेभ्यः kaṣṭārthebhyaḥ
Genitive कष्टार्थस्य kaṣṭārthasya
कष्टार्थयोः kaṣṭārthayoḥ
कष्टार्थानाम् kaṣṭārthānām
Locative कष्टार्थे kaṣṭārthe
कष्टार्थयोः kaṣṭārthayoḥ
कष्टार्थेषु kaṣṭārtheṣu