Sanskrit tools

Sanskrit declension


Declension of कष्टार्था kaṣṭārthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टार्था kaṣṭārthā
कष्टार्थे kaṣṭārthe
कष्टार्थाः kaṣṭārthāḥ
Vocative कष्टार्थे kaṣṭārthe
कष्टार्थे kaṣṭārthe
कष्टार्थाः kaṣṭārthāḥ
Accusative कष्टार्थाम् kaṣṭārthām
कष्टार्थे kaṣṭārthe
कष्टार्थाः kaṣṭārthāḥ
Instrumental कष्टार्थया kaṣṭārthayā
कष्टार्थाभ्याम् kaṣṭārthābhyām
कष्टार्थाभिः kaṣṭārthābhiḥ
Dative कष्टार्थायै kaṣṭārthāyai
कष्टार्थाभ्याम् kaṣṭārthābhyām
कष्टार्थाभ्यः kaṣṭārthābhyaḥ
Ablative कष्टार्थायाः kaṣṭārthāyāḥ
कष्टार्थाभ्याम् kaṣṭārthābhyām
कष्टार्थाभ्यः kaṣṭārthābhyaḥ
Genitive कष्टार्थायाः kaṣṭārthāyāḥ
कष्टार्थयोः kaṣṭārthayoḥ
कष्टार्थानाम् kaṣṭārthānām
Locative कष्टार्थायाम् kaṣṭārthāyām
कष्टार्थयोः kaṣṭārthayoḥ
कष्टार्थासु kaṣṭārthāsu