Sanskrit tools

Sanskrit declension


Declension of कष्टार्थत्व kaṣṭārthatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टार्थत्वम् kaṣṭārthatvam
कष्टार्थत्वे kaṣṭārthatve
कष्टार्थत्वानि kaṣṭārthatvāni
Vocative कष्टार्थत्व kaṣṭārthatva
कष्टार्थत्वे kaṣṭārthatve
कष्टार्थत्वानि kaṣṭārthatvāni
Accusative कष्टार्थत्वम् kaṣṭārthatvam
कष्टार्थत्वे kaṣṭārthatve
कष्टार्थत्वानि kaṣṭārthatvāni
Instrumental कष्टार्थत्वेन kaṣṭārthatvena
कष्टार्थत्वाभ्याम् kaṣṭārthatvābhyām
कष्टार्थत्वैः kaṣṭārthatvaiḥ
Dative कष्टार्थत्वाय kaṣṭārthatvāya
कष्टार्थत्वाभ्याम् kaṣṭārthatvābhyām
कष्टार्थत्वेभ्यः kaṣṭārthatvebhyaḥ
Ablative कष्टार्थत्वात् kaṣṭārthatvāt
कष्टार्थत्वाभ्याम् kaṣṭārthatvābhyām
कष्टार्थत्वेभ्यः kaṣṭārthatvebhyaḥ
Genitive कष्टार्थत्वस्य kaṣṭārthatvasya
कष्टार्थत्वयोः kaṣṭārthatvayoḥ
कष्टार्थत्वानाम् kaṣṭārthatvānām
Locative कष्टार्थत्वे kaṣṭārthatve
कष्टार्थत्वयोः kaṣṭārthatvayoḥ
कष्टार्थत्वेषु kaṣṭārthatveṣu