Singular | Dual | Plural | |
Nominative |
कसनः
kasanaḥ |
कसनौ
kasanau |
कसनाः
kasanāḥ |
Vocative |
कसन
kasana |
कसनौ
kasanau |
कसनाः
kasanāḥ |
Accusative |
कसनम्
kasanam |
कसनौ
kasanau |
कसनान्
kasanān |
Instrumental |
कसनेन
kasanena |
कसनाभ्याम्
kasanābhyām |
कसनैः
kasanaiḥ |
Dative |
कसनाय
kasanāya |
कसनाभ्याम्
kasanābhyām |
कसनेभ्यः
kasanebhyaḥ |
Ablative |
कसनात्
kasanāt |
कसनाभ्याम्
kasanābhyām |
कसनेभ्यः
kasanebhyaḥ |
Genitive |
कसनस्य
kasanasya |
कसनयोः
kasanayoḥ |
कसनानाम्
kasanānām |
Locative |
कसने
kasane |
कसनयोः
kasanayoḥ |
कसनेषु
kasaneṣu |