| Singular | Dual | Plural |
Nominative |
कसनोत्पाटनः
kasanotpāṭanaḥ
|
कसनोत्पाटनौ
kasanotpāṭanau
|
कसनोत्पाटनाः
kasanotpāṭanāḥ
|
Vocative |
कसनोत्पाटन
kasanotpāṭana
|
कसनोत्पाटनौ
kasanotpāṭanau
|
कसनोत्पाटनाः
kasanotpāṭanāḥ
|
Accusative |
कसनोत्पाटनम्
kasanotpāṭanam
|
कसनोत्पाटनौ
kasanotpāṭanau
|
कसनोत्पाटनान्
kasanotpāṭanān
|
Instrumental |
कसनोत्पाटनेन
kasanotpāṭanena
|
कसनोत्पाटनाभ्याम्
kasanotpāṭanābhyām
|
कसनोत्पाटनैः
kasanotpāṭanaiḥ
|
Dative |
कसनोत्पाटनाय
kasanotpāṭanāya
|
कसनोत्पाटनाभ्याम्
kasanotpāṭanābhyām
|
कसनोत्पाटनेभ्यः
kasanotpāṭanebhyaḥ
|
Ablative |
कसनोत्पाटनात्
kasanotpāṭanāt
|
कसनोत्पाटनाभ्याम्
kasanotpāṭanābhyām
|
कसनोत्पाटनेभ्यः
kasanotpāṭanebhyaḥ
|
Genitive |
कसनोत्पाटनस्य
kasanotpāṭanasya
|
कसनोत्पाटनयोः
kasanotpāṭanayoḥ
|
कसनोत्पाटनानाम्
kasanotpāṭanānām
|
Locative |
कसनोत्पाटने
kasanotpāṭane
|
कसनोत्पाटनयोः
kasanotpāṭanayoḥ
|
कसनोत्पाटनेषु
kasanotpāṭaneṣu
|