Sanskrit tools

Sanskrit declension


Declension of कस्तूरिकाकुरङ्ग kastūrikākuraṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कस्तूरिकाकुरङ्गः kastūrikākuraṅgaḥ
कस्तूरिकाकुरङ्गौ kastūrikākuraṅgau
कस्तूरिकाकुरङ्गाः kastūrikākuraṅgāḥ
Vocative कस्तूरिकाकुरङ्ग kastūrikākuraṅga
कस्तूरिकाकुरङ्गौ kastūrikākuraṅgau
कस्तूरिकाकुरङ्गाः kastūrikākuraṅgāḥ
Accusative कस्तूरिकाकुरङ्गम् kastūrikākuraṅgam
कस्तूरिकाकुरङ्गौ kastūrikākuraṅgau
कस्तूरिकाकुरङ्गान् kastūrikākuraṅgān
Instrumental कस्तूरिकाकुरङ्गेण kastūrikākuraṅgeṇa
कस्तूरिकाकुरङ्गाभ्याम् kastūrikākuraṅgābhyām
कस्तूरिकाकुरङ्गैः kastūrikākuraṅgaiḥ
Dative कस्तूरिकाकुरङ्गाय kastūrikākuraṅgāya
कस्तूरिकाकुरङ्गाभ्याम् kastūrikākuraṅgābhyām
कस्तूरिकाकुरङ्गेभ्यः kastūrikākuraṅgebhyaḥ
Ablative कस्तूरिकाकुरङ्गात् kastūrikākuraṅgāt
कस्तूरिकाकुरङ्गाभ्याम् kastūrikākuraṅgābhyām
कस्तूरिकाकुरङ्गेभ्यः kastūrikākuraṅgebhyaḥ
Genitive कस्तूरिकाकुरङ्गस्य kastūrikākuraṅgasya
कस्तूरिकाकुरङ्गयोः kastūrikākuraṅgayoḥ
कस्तूरिकाकुरङ्गाणाम् kastūrikākuraṅgāṇām
Locative कस्तूरिकाकुरङ्गे kastūrikākuraṅge
कस्तूरिकाकुरङ्गयोः kastūrikākuraṅgayoḥ
कस्तूरिकाकुरङ्गेषु kastūrikākuraṅgeṣu