| Singular | Dual | Plural |
Nominative |
कस्तूरिकामदः
kastūrikāmadaḥ
|
कस्तूरिकामदौ
kastūrikāmadau
|
कस्तूरिकामदाः
kastūrikāmadāḥ
|
Vocative |
कस्तूरिकामद
kastūrikāmada
|
कस्तूरिकामदौ
kastūrikāmadau
|
कस्तूरिकामदाः
kastūrikāmadāḥ
|
Accusative |
कस्तूरिकामदम्
kastūrikāmadam
|
कस्तूरिकामदौ
kastūrikāmadau
|
कस्तूरिकामदान्
kastūrikāmadān
|
Instrumental |
कस्तूरिकामदेन
kastūrikāmadena
|
कस्तूरिकामदाभ्याम्
kastūrikāmadābhyām
|
कस्तूरिकामदैः
kastūrikāmadaiḥ
|
Dative |
कस्तूरिकामदाय
kastūrikāmadāya
|
कस्तूरिकामदाभ्याम्
kastūrikāmadābhyām
|
कस्तूरिकामदेभ्यः
kastūrikāmadebhyaḥ
|
Ablative |
कस्तूरिकामदात्
kastūrikāmadāt
|
कस्तूरिकामदाभ्याम्
kastūrikāmadābhyām
|
कस्तूरिकामदेभ्यः
kastūrikāmadebhyaḥ
|
Genitive |
कस्तूरिकामदस्य
kastūrikāmadasya
|
कस्तूरिकामदयोः
kastūrikāmadayoḥ
|
कस्तूरिकामदानाम्
kastūrikāmadānām
|
Locative |
कस्तूरिकामदे
kastūrikāmade
|
कस्तूरिकामदयोः
kastūrikāmadayoḥ
|
कस्तूरिकामदेषु
kastūrikāmadeṣu
|