| Singular | Dual | Plural |
Nominative |
कस्तूरीमल्लिका
kastūrīmallikā
|
कस्तूरीमल्लिके
kastūrīmallike
|
कस्तूरीमल्लिकाः
kastūrīmallikāḥ
|
Vocative |
कस्तूरीमल्लिके
kastūrīmallike
|
कस्तूरीमल्लिके
kastūrīmallike
|
कस्तूरीमल्लिकाः
kastūrīmallikāḥ
|
Accusative |
कस्तूरीमल्लिकाम्
kastūrīmallikām
|
कस्तूरीमल्लिके
kastūrīmallike
|
कस्तूरीमल्लिकाः
kastūrīmallikāḥ
|
Instrumental |
कस्तूरीमल्लिकया
kastūrīmallikayā
|
कस्तूरीमल्लिकाभ्याम्
kastūrīmallikābhyām
|
कस्तूरीमल्लिकाभिः
kastūrīmallikābhiḥ
|
Dative |
कस्तूरीमल्लिकायै
kastūrīmallikāyai
|
कस्तूरीमल्लिकाभ्याम्
kastūrīmallikābhyām
|
कस्तूरीमल्लिकाभ्यः
kastūrīmallikābhyaḥ
|
Ablative |
कस्तूरीमल्लिकायाः
kastūrīmallikāyāḥ
|
कस्तूरीमल्लिकाभ्याम्
kastūrīmallikābhyām
|
कस्तूरीमल्लिकाभ्यः
kastūrīmallikābhyaḥ
|
Genitive |
कस्तूरीमल्लिकायाः
kastūrīmallikāyāḥ
|
कस्तूरीमल्लिकयोः
kastūrīmallikayoḥ
|
कस्तूरीमल्लिकानाम्
kastūrīmallikānām
|
Locative |
कस्तूरीमल्लिकायाम्
kastūrīmallikāyām
|
कस्तूरीमल्लिकयोः
kastūrīmallikayoḥ
|
कस्तूरीमल्लिकासु
kastūrīmallikāsu
|