Sanskrit tools

Sanskrit declension


Declension of कांस्यघन kāṁsyaghana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कांस्यघनः kāṁsyaghanaḥ
कांस्यघनौ kāṁsyaghanau
कांस्यघनाः kāṁsyaghanāḥ
Vocative कांस्यघन kāṁsyaghana
कांस्यघनौ kāṁsyaghanau
कांस्यघनाः kāṁsyaghanāḥ
Accusative कांस्यघनम् kāṁsyaghanam
कांस्यघनौ kāṁsyaghanau
कांस्यघनान् kāṁsyaghanān
Instrumental कांस्यघनेन kāṁsyaghanena
कांस्यघनाभ्याम् kāṁsyaghanābhyām
कांस्यघनैः kāṁsyaghanaiḥ
Dative कांस्यघनाय kāṁsyaghanāya
कांस्यघनाभ्याम् kāṁsyaghanābhyām
कांस्यघनेभ्यः kāṁsyaghanebhyaḥ
Ablative कांस्यघनात् kāṁsyaghanāt
कांस्यघनाभ्याम् kāṁsyaghanābhyām
कांस्यघनेभ्यः kāṁsyaghanebhyaḥ
Genitive कांस्यघनस्य kāṁsyaghanasya
कांस्यघनयोः kāṁsyaghanayoḥ
कांस्यघनानाम् kāṁsyaghanānām
Locative कांस्यघने kāṁsyaghane
कांस्यघनयोः kāṁsyaghanayoḥ
कांस्यघनेषु kāṁsyaghaneṣu