| Singular | Dual | Plural |
Nominative |
कांस्यतालः
kāṁsyatālaḥ
|
कांस्यतालौ
kāṁsyatālau
|
कांस्यतालाः
kāṁsyatālāḥ
|
Vocative |
कांस्यताल
kāṁsyatāla
|
कांस्यतालौ
kāṁsyatālau
|
कांस्यतालाः
kāṁsyatālāḥ
|
Accusative |
कांस्यतालम्
kāṁsyatālam
|
कांस्यतालौ
kāṁsyatālau
|
कांस्यतालान्
kāṁsyatālān
|
Instrumental |
कांस्यतालेन
kāṁsyatālena
|
कांस्यतालाभ्याम्
kāṁsyatālābhyām
|
कांस्यतालैः
kāṁsyatālaiḥ
|
Dative |
कांस्यतालाय
kāṁsyatālāya
|
कांस्यतालाभ्याम्
kāṁsyatālābhyām
|
कांस्यतालेभ्यः
kāṁsyatālebhyaḥ
|
Ablative |
कांस्यतालात्
kāṁsyatālāt
|
कांस्यतालाभ्याम्
kāṁsyatālābhyām
|
कांस्यतालेभ्यः
kāṁsyatālebhyaḥ
|
Genitive |
कांस्यतालस्य
kāṁsyatālasya
|
कांस्यतालयोः
kāṁsyatālayoḥ
|
कांस्यतालानाम्
kāṁsyatālānām
|
Locative |
कांस्यताले
kāṁsyatāle
|
कांस्यतालयोः
kāṁsyatālayoḥ
|
कांस्यतालेषु
kāṁsyatāleṣu
|