Sanskrit tools

Sanskrit declension


Declension of कांस्यमया kāṁsyamayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कांस्यमया kāṁsyamayā
कांस्यमये kāṁsyamaye
कांस्यमयाः kāṁsyamayāḥ
Vocative कांस्यमये kāṁsyamaye
कांस्यमये kāṁsyamaye
कांस्यमयाः kāṁsyamayāḥ
Accusative कांस्यमयाम् kāṁsyamayām
कांस्यमये kāṁsyamaye
कांस्यमयाः kāṁsyamayāḥ
Instrumental कांस्यमयया kāṁsyamayayā
कांस्यमयाभ्याम् kāṁsyamayābhyām
कांस्यमयाभिः kāṁsyamayābhiḥ
Dative कांस्यमयायै kāṁsyamayāyai
कांस्यमयाभ्याम् kāṁsyamayābhyām
कांस्यमयाभ्यः kāṁsyamayābhyaḥ
Ablative कांस्यमयायाः kāṁsyamayāyāḥ
कांस्यमयाभ्याम् kāṁsyamayābhyām
कांस्यमयाभ्यः kāṁsyamayābhyaḥ
Genitive कांस्यमयायाः kāṁsyamayāyāḥ
कांस्यमययोः kāṁsyamayayoḥ
कांस्यमयानाम् kāṁsyamayānām
Locative कांस्यमयायाम् kāṁsyamayāyām
कांस्यमययोः kāṁsyamayayoḥ
कांस्यमयासु kāṁsyamayāsu