Sanskrit tools

Sanskrit declension


Declension of कांस्यमय kāṁsyamaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कांस्यमयम् kāṁsyamayam
कांस्यमये kāṁsyamaye
कांस्यमयानि kāṁsyamayāni
Vocative कांस्यमय kāṁsyamaya
कांस्यमये kāṁsyamaye
कांस्यमयानि kāṁsyamayāni
Accusative कांस्यमयम् kāṁsyamayam
कांस्यमये kāṁsyamaye
कांस्यमयानि kāṁsyamayāni
Instrumental कांस्यमयेन kāṁsyamayena
कांस्यमयाभ्याम् kāṁsyamayābhyām
कांस्यमयैः kāṁsyamayaiḥ
Dative कांस्यमयाय kāṁsyamayāya
कांस्यमयाभ्याम् kāṁsyamayābhyām
कांस्यमयेभ्यः kāṁsyamayebhyaḥ
Ablative कांस्यमयात् kāṁsyamayāt
कांस्यमयाभ्याम् kāṁsyamayābhyām
कांस्यमयेभ्यः kāṁsyamayebhyaḥ
Genitive कांस्यमयस्य kāṁsyamayasya
कांस्यमययोः kāṁsyamayayoḥ
कांस्यमयानाम् kāṁsyamayānām
Locative कांस्यमये kāṁsyamaye
कांस्यमययोः kāṁsyamayayoḥ
कांस्यमयेषु kāṁsyamayeṣu