Sanskrit tools

Sanskrit declension


Declension of काककङ्गु kākakaṅgu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काककङ्गुः kākakaṅguḥ
काककङ्गू kākakaṅgū
काककङ्गवः kākakaṅgavaḥ
Vocative काककङ्गो kākakaṅgo
काककङ्गू kākakaṅgū
काककङ्गवः kākakaṅgavaḥ
Accusative काककङ्गुम् kākakaṅgum
काककङ्गू kākakaṅgū
काककङ्गूः kākakaṅgūḥ
Instrumental काककङ्ग्वा kākakaṅgvā
काककङ्गुभ्याम् kākakaṅgubhyām
काककङ्गुभिः kākakaṅgubhiḥ
Dative काककङ्गवे kākakaṅgave
काककङ्ग्वै kākakaṅgvai
काककङ्गुभ्याम् kākakaṅgubhyām
काककङ्गुभ्यः kākakaṅgubhyaḥ
Ablative काककङ्गोः kākakaṅgoḥ
काककङ्ग्वाः kākakaṅgvāḥ
काककङ्गुभ्याम् kākakaṅgubhyām
काककङ्गुभ्यः kākakaṅgubhyaḥ
Genitive काककङ्गोः kākakaṅgoḥ
काककङ्ग्वाः kākakaṅgvāḥ
काककङ्ग्वोः kākakaṅgvoḥ
काककङ्गूनाम् kākakaṅgūnām
Locative काककङ्गौ kākakaṅgau
काककङ्ग्वाम् kākakaṅgvām
काककङ्ग्वोः kākakaṅgvoḥ
काककङ्गुषु kākakaṅguṣu