Singular | Dual | Plural | |
Nominative |
काकखरः
kākakharaḥ |
काकखरौ
kākakharau |
काकखराः
kākakharāḥ |
Vocative |
काकखर
kākakhara |
काकखरौ
kākakharau |
काकखराः
kākakharāḥ |
Accusative |
काकखरम्
kākakharam |
काकखरौ
kākakharau |
काकखरान्
kākakharān |
Instrumental |
काकखरेण
kākakhareṇa |
काकखराभ्याम्
kākakharābhyām |
काकखरैः
kākakharaiḥ |
Dative |
काकखराय
kākakharāya |
काकखराभ्याम्
kākakharābhyām |
काकखरेभ्यः
kākakharebhyaḥ |
Ablative |
काकखरात्
kākakharāt |
काकखराभ्याम्
kākakharābhyām |
काकखरेभ्यः
kākakharebhyaḥ |
Genitive |
काकखरस्य
kākakharasya |
काकखरयोः
kākakharayoḥ |
काकखराणाम्
kākakharāṇām |
Locative |
काकखरे
kākakhare |
काकखरयोः
kākakharayoḥ |
काकखरेषु
kākakhareṣu |