Sanskrit tools

Sanskrit declension


Declension of काकचिञ्चा kākaciñcā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काकचिञ्चा kākaciñcā
काकचिञ्चे kākaciñce
काकचिञ्चाः kākaciñcāḥ
Vocative काकचिञ्चे kākaciñce
काकचिञ्चे kākaciñce
काकचिञ्चाः kākaciñcāḥ
Accusative काकचिञ्चाम् kākaciñcām
काकचिञ्चे kākaciñce
काकचिञ्चाः kākaciñcāḥ
Instrumental काकचिञ्चया kākaciñcayā
काकचिञ्चाभ्याम् kākaciñcābhyām
काकचिञ्चाभिः kākaciñcābhiḥ
Dative काकचिञ्चायै kākaciñcāyai
काकचिञ्चाभ्याम् kākaciñcābhyām
काकचिञ्चाभ्यः kākaciñcābhyaḥ
Ablative काकचिञ्चायाः kākaciñcāyāḥ
काकचिञ्चाभ्याम् kākaciñcābhyām
काकचिञ्चाभ्यः kākaciñcābhyaḥ
Genitive काकचिञ्चायाः kākaciñcāyāḥ
काकचिञ्चयोः kākaciñcayoḥ
काकचिञ्चानाम् kākaciñcānām
Locative काकचिञ्चायाम् kākaciñcāyām
काकचिञ्चयोः kākaciñcayoḥ
काकचिञ्चासु kākaciñcāsu