Sanskrit tools

Sanskrit declension


Declension of काकचिञ्चि kākaciñci, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काकचिञ्चिः kākaciñciḥ
काकचिञ्ची kākaciñcī
काकचिञ्चयः kākaciñcayaḥ
Vocative काकचिञ्चे kākaciñce
काकचिञ्ची kākaciñcī
काकचिञ्चयः kākaciñcayaḥ
Accusative काकचिञ्चिम् kākaciñcim
काकचिञ्ची kākaciñcī
काकचिञ्चीः kākaciñcīḥ
Instrumental काकचिञ्च्या kākaciñcyā
काकचिञ्चिभ्याम् kākaciñcibhyām
काकचिञ्चिभिः kākaciñcibhiḥ
Dative काकचिञ्चये kākaciñcaye
काकचिञ्च्यै kākaciñcyai
काकचिञ्चिभ्याम् kākaciñcibhyām
काकचिञ्चिभ्यः kākaciñcibhyaḥ
Ablative काकचिञ्चेः kākaciñceḥ
काकचिञ्च्याः kākaciñcyāḥ
काकचिञ्चिभ्याम् kākaciñcibhyām
काकचिञ्चिभ्यः kākaciñcibhyaḥ
Genitive काकचिञ्चेः kākaciñceḥ
काकचिञ्च्याः kākaciñcyāḥ
काकचिञ्च्योः kākaciñcyoḥ
काकचिञ्चीनाम् kākaciñcīnām
Locative काकचिञ्चौ kākaciñcau
काकचिञ्च्याम् kākaciñcyām
काकचिञ्च्योः kākaciñcyoḥ
काकचिञ्चिषु kākaciñciṣu