Sanskrit tools

Sanskrit declension


Declension of काकजङ्घा kākajaṅghā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काकजङ्घा kākajaṅghā
काकजङ्घे kākajaṅghe
काकजङ्घाः kākajaṅghāḥ
Vocative काकजङ्घे kākajaṅghe
काकजङ्घे kākajaṅghe
काकजङ्घाः kākajaṅghāḥ
Accusative काकजङ्घाम् kākajaṅghām
काकजङ्घे kākajaṅghe
काकजङ्घाः kākajaṅghāḥ
Instrumental काकजङ्घया kākajaṅghayā
काकजङ्घाभ्याम् kākajaṅghābhyām
काकजङ्घाभिः kākajaṅghābhiḥ
Dative काकजङ्घायै kākajaṅghāyai
काकजङ्घाभ्याम् kākajaṅghābhyām
काकजङ्घाभ्यः kākajaṅghābhyaḥ
Ablative काकजङ्घायाः kākajaṅghāyāḥ
काकजङ्घाभ्याम् kākajaṅghābhyām
काकजङ्घाभ्यः kākajaṅghābhyaḥ
Genitive काकजङ्घायाः kākajaṅghāyāḥ
काकजङ्घयोः kākajaṅghayoḥ
काकजङ्घानाम् kākajaṅghānām
Locative काकजङ्घायाम् kākajaṅghāyām
काकजङ्घयोः kākajaṅghayoḥ
काकजङ्घासु kākajaṅghāsu