| Singular | Dual | Plural |
Nominative |
काकजङ्घा
kākajaṅghā
|
काकजङ्घे
kākajaṅghe
|
काकजङ्घाः
kākajaṅghāḥ
|
Vocative |
काकजङ्घे
kākajaṅghe
|
काकजङ्घे
kākajaṅghe
|
काकजङ्घाः
kākajaṅghāḥ
|
Accusative |
काकजङ्घाम्
kākajaṅghām
|
काकजङ्घे
kākajaṅghe
|
काकजङ्घाः
kākajaṅghāḥ
|
Instrumental |
काकजङ्घया
kākajaṅghayā
|
काकजङ्घाभ्याम्
kākajaṅghābhyām
|
काकजङ्घाभिः
kākajaṅghābhiḥ
|
Dative |
काकजङ्घायै
kākajaṅghāyai
|
काकजङ्घाभ्याम्
kākajaṅghābhyām
|
काकजङ्घाभ्यः
kākajaṅghābhyaḥ
|
Ablative |
काकजङ्घायाः
kākajaṅghāyāḥ
|
काकजङ्घाभ्याम्
kākajaṅghābhyām
|
काकजङ्घाभ्यः
kākajaṅghābhyaḥ
|
Genitive |
काकजङ्घायाः
kākajaṅghāyāḥ
|
काकजङ्घयोः
kākajaṅghayoḥ
|
काकजङ्घानाम्
kākajaṅghānām
|
Locative |
काकजङ्घायाम्
kākajaṅghāyām
|
काकजङ्घयोः
kākajaṅghayoḥ
|
काकजङ्घासु
kākajaṅghāsu
|