| Singular | Dual | Plural |
Nominative |
काकतालीयम्
kākatālīyam
|
काकतालीये
kākatālīye
|
काकतालीयानि
kākatālīyāni
|
Vocative |
काकतालीय
kākatālīya
|
काकतालीये
kākatālīye
|
काकतालीयानि
kākatālīyāni
|
Accusative |
काकतालीयम्
kākatālīyam
|
काकतालीये
kākatālīye
|
काकतालीयानि
kākatālīyāni
|
Instrumental |
काकतालीयेन
kākatālīyena
|
काकतालीयाभ्याम्
kākatālīyābhyām
|
काकतालीयैः
kākatālīyaiḥ
|
Dative |
काकतालीयाय
kākatālīyāya
|
काकतालीयाभ्याम्
kākatālīyābhyām
|
काकतालीयेभ्यः
kākatālīyebhyaḥ
|
Ablative |
काकतालीयात्
kākatālīyāt
|
काकतालीयाभ्याम्
kākatālīyābhyām
|
काकतालीयेभ्यः
kākatālīyebhyaḥ
|
Genitive |
काकतालीयस्य
kākatālīyasya
|
काकतालीययोः
kākatālīyayoḥ
|
काकतालीयानाम्
kākatālīyānām
|
Locative |
काकतालीये
kākatālīye
|
काकतालीययोः
kākatālīyayoḥ
|
काकतालीयेषु
kākatālīyeṣu
|