Sanskrit tools

Sanskrit declension


Declension of काकतुण्ड kākatuṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काकतुण्डः kākatuṇḍaḥ
काकतुण्डौ kākatuṇḍau
काकतुण्डाः kākatuṇḍāḥ
Vocative काकतुण्ड kākatuṇḍa
काकतुण्डौ kākatuṇḍau
काकतुण्डाः kākatuṇḍāḥ
Accusative काकतुण्डम् kākatuṇḍam
काकतुण्डौ kākatuṇḍau
काकतुण्डान् kākatuṇḍān
Instrumental काकतुण्डेन kākatuṇḍena
काकतुण्डाभ्याम् kākatuṇḍābhyām
काकतुण्डैः kākatuṇḍaiḥ
Dative काकतुण्डाय kākatuṇḍāya
काकतुण्डाभ्याम् kākatuṇḍābhyām
काकतुण्डेभ्यः kākatuṇḍebhyaḥ
Ablative काकतुण्डात् kākatuṇḍāt
काकतुण्डाभ्याम् kākatuṇḍābhyām
काकतुण्डेभ्यः kākatuṇḍebhyaḥ
Genitive काकतुण्डस्य kākatuṇḍasya
काकतुण्डयोः kākatuṇḍayoḥ
काकतुण्डानाम् kākatuṇḍānām
Locative काकतुण्डे kākatuṇḍe
काकतुण्डयोः kākatuṇḍayoḥ
काकतुण्डेषु kākatuṇḍeṣu