| Singular | Dual | Plural |
Nominative |
अंशुहस्तः
aṁśuhastaḥ
|
अंशुहस्तौ
aṁśuhastau
|
अंशुहस्ताः
aṁśuhastāḥ
|
Vocative |
अंशुहस्त
aṁśuhasta
|
अंशुहस्तौ
aṁśuhastau
|
अंशुहस्ताः
aṁśuhastāḥ
|
Accusative |
अंशुहस्तम्
aṁśuhastam
|
अंशुहस्तौ
aṁśuhastau
|
अंशुहस्तान्
aṁśuhastān
|
Instrumental |
अंशुहस्तेन
aṁśuhastena
|
अंशुहस्ताभ्याम्
aṁśuhastābhyām
|
अंशुहस्तैः
aṁśuhastaiḥ
|
Dative |
अंशुहस्ताय
aṁśuhastāya
|
अंशुहस्ताभ्याम्
aṁśuhastābhyām
|
अंशुहस्तेभ्यः
aṁśuhastebhyaḥ
|
Ablative |
अंशुहस्तात्
aṁśuhastāt
|
अंशुहस्ताभ्याम्
aṁśuhastābhyām
|
अंशुहस्तेभ्यः
aṁśuhastebhyaḥ
|
Genitive |
अंशुहस्तस्य
aṁśuhastasya
|
अंशुहस्तयोः
aṁśuhastayoḥ
|
अंशुहस्तानाम्
aṁśuhastānām
|
Locative |
अंशुहस्ते
aṁśuhaste
|
अंशुहस्तयोः
aṁśuhastayoḥ
|
अंशुहस्तेषु
aṁśuhasteṣu
|