Sanskrit tools

Sanskrit declension


Declension of अंशुहस्त aṁśuhasta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशुहस्तः aṁśuhastaḥ
अंशुहस्तौ aṁśuhastau
अंशुहस्ताः aṁśuhastāḥ
Vocative अंशुहस्त aṁśuhasta
अंशुहस्तौ aṁśuhastau
अंशुहस्ताः aṁśuhastāḥ
Accusative अंशुहस्तम् aṁśuhastam
अंशुहस्तौ aṁśuhastau
अंशुहस्तान् aṁśuhastān
Instrumental अंशुहस्तेन aṁśuhastena
अंशुहस्ताभ्याम् aṁśuhastābhyām
अंशुहस्तैः aṁśuhastaiḥ
Dative अंशुहस्ताय aṁśuhastāya
अंशुहस्ताभ्याम् aṁśuhastābhyām
अंशुहस्तेभ्यः aṁśuhastebhyaḥ
Ablative अंशुहस्तात् aṁśuhastāt
अंशुहस्ताभ्याम् aṁśuhastābhyām
अंशुहस्तेभ्यः aṁśuhastebhyaḥ
Genitive अंशुहस्तस्य aṁśuhastasya
अंशुहस्तयोः aṁśuhastayoḥ
अंशुहस्तानाम् aṁśuhastānām
Locative अंशुहस्ते aṁśuhaste
अंशुहस्तयोः aṁśuhastayoḥ
अंशुहस्तेषु aṁśuhasteṣu