Sanskrit tools

Sanskrit declension


Declension of अक्रन्दित akrandita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्रन्दितः akranditaḥ
अक्रन्दितौ akranditau
अक्रन्दिताः akranditāḥ
Vocative अक्रन्दित akrandita
अक्रन्दितौ akranditau
अक्रन्दिताः akranditāḥ
Accusative अक्रन्दितम् akranditam
अक्रन्दितौ akranditau
अक्रन्दितान् akranditān
Instrumental अक्रन्दितेन akranditena
अक्रन्दिताभ्याम् akranditābhyām
अक्रन्दितैः akranditaiḥ
Dative अक्रन्दिताय akranditāya
अक्रन्दिताभ्याम् akranditābhyām
अक्रन्दितेभ्यः akranditebhyaḥ
Ablative अक्रन्दितात् akranditāt
अक्रन्दिताभ्याम् akranditābhyām
अक्रन्दितेभ्यः akranditebhyaḥ
Genitive अक्रन्दितस्य akranditasya
अक्रन्दितयोः akranditayoḥ
अक्रन्दितानाम् akranditānām
Locative अक्रन्दिते akrandite
अक्रन्दितयोः akranditayoḥ
अक्रन्दितेषु akranditeṣu