Sanskrit tools

Sanskrit declension


Declension of अंशूदक aṁśūdaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशूदकम् aṁśūdakam
अंशूदके aṁśūdake
अंशूदकानि aṁśūdakāni
Vocative अंशूदक aṁśūdaka
अंशूदके aṁśūdake
अंशूदकानि aṁśūdakāni
Accusative अंशूदकम् aṁśūdakam
अंशूदके aṁśūdake
अंशूदकानि aṁśūdakāni
Instrumental अंशूदकेन aṁśūdakena
अंशूदकाभ्याम् aṁśūdakābhyām
अंशूदकैः aṁśūdakaiḥ
Dative अंशूदकाय aṁśūdakāya
अंशूदकाभ्याम् aṁśūdakābhyām
अंशूदकेभ्यः aṁśūdakebhyaḥ
Ablative अंशूदकात् aṁśūdakāt
अंशूदकाभ्याम् aṁśūdakābhyām
अंशूदकेभ्यः aṁśūdakebhyaḥ
Genitive अंशूदकस्य aṁśūdakasya
अंशूदकयोः aṁśūdakayoḥ
अंशूदकानाम् aṁśūdakānām
Locative अंशूदके aṁśūdake
अंशूदकयोः aṁśūdakayoḥ
अंशूदकेषु aṁśūdakeṣu