Sanskrit tools

Sanskrit declension


Declension of कालसूक्त kālasūkta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालसूक्तम् kālasūktam
कालसूक्ते kālasūkte
कालसूक्तानि kālasūktāni
Vocative कालसूक्त kālasūkta
कालसूक्ते kālasūkte
कालसूक्तानि kālasūktāni
Accusative कालसूक्तम् kālasūktam
कालसूक्ते kālasūkte
कालसूक्तानि kālasūktāni
Instrumental कालसूक्तेन kālasūktena
कालसूक्ताभ्याम् kālasūktābhyām
कालसूक्तैः kālasūktaiḥ
Dative कालसूक्ताय kālasūktāya
कालसूक्ताभ्याम् kālasūktābhyām
कालसूक्तेभ्यः kālasūktebhyaḥ
Ablative कालसूक्तात् kālasūktāt
कालसूक्ताभ्याम् kālasūktābhyām
कालसूक्तेभ्यः kālasūktebhyaḥ
Genitive कालसूक्तस्य kālasūktasya
कालसूक्तयोः kālasūktayoḥ
कालसूक्तानाम् kālasūktānām
Locative कालसूक्ते kālasūkte
कालसूक्तयोः kālasūktayoḥ
कालसूक्तेषु kālasūkteṣu