Sanskrit tools

Sanskrit declension


Declension of कालसूत्र kālasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालसूत्रम् kālasūtram
कालसूत्रे kālasūtre
कालसूत्राणि kālasūtrāṇi
Vocative कालसूत्र kālasūtra
कालसूत्रे kālasūtre
कालसूत्राणि kālasūtrāṇi
Accusative कालसूत्रम् kālasūtram
कालसूत्रे kālasūtre
कालसूत्राणि kālasūtrāṇi
Instrumental कालसूत्रेण kālasūtreṇa
कालसूत्राभ्याम् kālasūtrābhyām
कालसूत्रैः kālasūtraiḥ
Dative कालसूत्राय kālasūtrāya
कालसूत्राभ्याम् kālasūtrābhyām
कालसूत्रेभ्यः kālasūtrebhyaḥ
Ablative कालसूत्रात् kālasūtrāt
कालसूत्राभ्याम् kālasūtrābhyām
कालसूत्रेभ्यः kālasūtrebhyaḥ
Genitive कालसूत्रस्य kālasūtrasya
कालसूत्रयोः kālasūtrayoḥ
कालसूत्राणाम् kālasūtrāṇām
Locative कालसूत्रे kālasūtre
कालसूत्रयोः kālasūtrayoḥ
कालसूत्रेषु kālasūtreṣu