| Singular | Dual | Plural |
Nominative |
कालसूत्रकम्
kālasūtrakam
|
कालसूत्रके
kālasūtrake
|
कालसूत्रकाणि
kālasūtrakāṇi
|
Vocative |
कालसूत्रक
kālasūtraka
|
कालसूत्रके
kālasūtrake
|
कालसूत्रकाणि
kālasūtrakāṇi
|
Accusative |
कालसूत्रकम्
kālasūtrakam
|
कालसूत्रके
kālasūtrake
|
कालसूत्रकाणि
kālasūtrakāṇi
|
Instrumental |
कालसूत्रकेण
kālasūtrakeṇa
|
कालसूत्रकाभ्याम्
kālasūtrakābhyām
|
कालसूत्रकैः
kālasūtrakaiḥ
|
Dative |
कालसूत्रकाय
kālasūtrakāya
|
कालसूत्रकाभ्याम्
kālasūtrakābhyām
|
कालसूत्रकेभ्यः
kālasūtrakebhyaḥ
|
Ablative |
कालसूत्रकात्
kālasūtrakāt
|
कालसूत्रकाभ्याम्
kālasūtrakābhyām
|
कालसूत्रकेभ्यः
kālasūtrakebhyaḥ
|
Genitive |
कालसूत्रकस्य
kālasūtrakasya
|
कालसूत्रकयोः
kālasūtrakayoḥ
|
कालसूत्रकाणाम्
kālasūtrakāṇām
|
Locative |
कालसूत्रके
kālasūtrake
|
कालसूत्रकयोः
kālasūtrakayoḥ
|
कालसूत्रकेषु
kālasūtrakeṣu
|