Sanskrit tools

Sanskrit declension


Declension of कालहार kālahāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालहारः kālahāraḥ
कालहारौ kālahārau
कालहाराः kālahārāḥ
Vocative कालहार kālahāra
कालहारौ kālahārau
कालहाराः kālahārāḥ
Accusative कालहारम् kālahāram
कालहारौ kālahārau
कालहारान् kālahārān
Instrumental कालहारेण kālahāreṇa
कालहाराभ्याम् kālahārābhyām
कालहारैः kālahāraiḥ
Dative कालहाराय kālahārāya
कालहाराभ्याम् kālahārābhyām
कालहारेभ्यः kālahārebhyaḥ
Ablative कालहारात् kālahārāt
कालहाराभ्याम् kālahārābhyām
कालहारेभ्यः kālahārebhyaḥ
Genitive कालहारस्य kālahārasya
कालहारयोः kālahārayoḥ
कालहाराणाम् kālahārāṇām
Locative कालहारे kālahāre
कालहारयोः kālahārayoḥ
कालहारेषु kālahāreṣu