Sanskrit tools

Sanskrit declension


Declension of कालांश kālāṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालांशः kālāṁśaḥ
कालांशौ kālāṁśau
कालांशाः kālāṁśāḥ
Vocative कालांश kālāṁśa
कालांशौ kālāṁśau
कालांशाः kālāṁśāḥ
Accusative कालांशम् kālāṁśam
कालांशौ kālāṁśau
कालांशान् kālāṁśān
Instrumental कालांशेन kālāṁśena
कालांशाभ्याम् kālāṁśābhyām
कालांशैः kālāṁśaiḥ
Dative कालांशाय kālāṁśāya
कालांशाभ्याम् kālāṁśābhyām
कालांशेभ्यः kālāṁśebhyaḥ
Ablative कालांशात् kālāṁśāt
कालांशाभ्याम् kālāṁśābhyām
कालांशेभ्यः kālāṁśebhyaḥ
Genitive कालांशस्य kālāṁśasya
कालांशयोः kālāṁśayoḥ
कालांशानाम् kālāṁśānām
Locative कालांशे kālāṁśe
कालांशयोः kālāṁśayoḥ
कालांशेषु kālāṁśeṣu