Singular | Dual | Plural | |
Nominative |
कालांशः
kālāṁśaḥ |
कालांशौ
kālāṁśau |
कालांशाः
kālāṁśāḥ |
Vocative |
कालांश
kālāṁśa |
कालांशौ
kālāṁśau |
कालांशाः
kālāṁśāḥ |
Accusative |
कालांशम्
kālāṁśam |
कालांशौ
kālāṁśau |
कालांशान्
kālāṁśān |
Instrumental |
कालांशेन
kālāṁśena |
कालांशाभ्याम्
kālāṁśābhyām |
कालांशैः
kālāṁśaiḥ |
Dative |
कालांशाय
kālāṁśāya |
कालांशाभ्याम्
kālāṁśābhyām |
कालांशेभ्यः
kālāṁśebhyaḥ |
Ablative |
कालांशात्
kālāṁśāt |
कालांशाभ्याम्
kālāṁśābhyām |
कालांशेभ्यः
kālāṁśebhyaḥ |
Genitive |
कालांशस्य
kālāṁśasya |
कालांशयोः
kālāṁśayoḥ |
कालांशानाम्
kālāṁśānām |
Locative |
कालांशे
kālāṁśe |
कालांशयोः
kālāṁśayoḥ |
कालांशेषु
kālāṁśeṣu |