Sanskrit tools

Sanskrit declension


Declension of कालाकृष्ट kālākṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालाकृष्टः kālākṛṣṭaḥ
कालाकृष्टौ kālākṛṣṭau
कालाकृष्टाः kālākṛṣṭāḥ
Vocative कालाकृष्ट kālākṛṣṭa
कालाकृष्टौ kālākṛṣṭau
कालाकृष्टाः kālākṛṣṭāḥ
Accusative कालाकृष्टम् kālākṛṣṭam
कालाकृष्टौ kālākṛṣṭau
कालाकृष्टान् kālākṛṣṭān
Instrumental कालाकृष्टेन kālākṛṣṭena
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टैः kālākṛṣṭaiḥ
Dative कालाकृष्टाय kālākṛṣṭāya
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टेभ्यः kālākṛṣṭebhyaḥ
Ablative कालाकृष्टात् kālākṛṣṭāt
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टेभ्यः kālākṛṣṭebhyaḥ
Genitive कालाकृष्टस्य kālākṛṣṭasya
कालाकृष्टयोः kālākṛṣṭayoḥ
कालाकृष्टानाम् kālākṛṣṭānām
Locative कालाकृष्टे kālākṛṣṭe
कालाकृष्टयोः kālākṛṣṭayoḥ
कालाकृष्टेषु kālākṛṣṭeṣu