Sanskrit tools

Sanskrit declension


Declension of कालाग्निभैरव kālāgnibhairava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालाग्निभैरवम् kālāgnibhairavam
कालाग्निभैरवे kālāgnibhairave
कालाग्निभैरवाणि kālāgnibhairavāṇi
Vocative कालाग्निभैरव kālāgnibhairava
कालाग्निभैरवे kālāgnibhairave
कालाग्निभैरवाणि kālāgnibhairavāṇi
Accusative कालाग्निभैरवम् kālāgnibhairavam
कालाग्निभैरवे kālāgnibhairave
कालाग्निभैरवाणि kālāgnibhairavāṇi
Instrumental कालाग्निभैरवेण kālāgnibhairaveṇa
कालाग्निभैरवाभ्याम् kālāgnibhairavābhyām
कालाग्निभैरवैः kālāgnibhairavaiḥ
Dative कालाग्निभैरवाय kālāgnibhairavāya
कालाग्निभैरवाभ्याम् kālāgnibhairavābhyām
कालाग्निभैरवेभ्यः kālāgnibhairavebhyaḥ
Ablative कालाग्निभैरवात् kālāgnibhairavāt
कालाग्निभैरवाभ्याम् kālāgnibhairavābhyām
कालाग्निभैरवेभ्यः kālāgnibhairavebhyaḥ
Genitive कालाग्निभैरवस्य kālāgnibhairavasya
कालाग्निभैरवयोः kālāgnibhairavayoḥ
कालाग्निभैरवाणाम् kālāgnibhairavāṇām
Locative कालाग्निभैरवे kālāgnibhairave
कालाग्निभैरवयोः kālāgnibhairavayoḥ
कालाग्निभैरवेषु kālāgnibhairaveṣu