Sanskrit tools

Sanskrit declension


Declension of कालात्मका kālātmakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालात्मका kālātmakā
कालात्मके kālātmake
कालात्मकाः kālātmakāḥ
Vocative कालात्मके kālātmake
कालात्मके kālātmake
कालात्मकाः kālātmakāḥ
Accusative कालात्मकाम् kālātmakām
कालात्मके kālātmake
कालात्मकाः kālātmakāḥ
Instrumental कालात्मकया kālātmakayā
कालात्मकाभ्याम् kālātmakābhyām
कालात्मकाभिः kālātmakābhiḥ
Dative कालात्मकायै kālātmakāyai
कालात्मकाभ्याम् kālātmakābhyām
कालात्मकाभ्यः kālātmakābhyaḥ
Ablative कालात्मकायाः kālātmakāyāḥ
कालात्मकाभ्याम् kālātmakābhyām
कालात्मकाभ्यः kālātmakābhyaḥ
Genitive कालात्मकायाः kālātmakāyāḥ
कालात्मकयोः kālātmakayoḥ
कालात्मकानाम् kālātmakānām
Locative कालात्मकायाम् kālātmakāyām
कालात्मकयोः kālātmakayoḥ
कालात्मकासु kālātmakāsu