| Singular | Dual | Plural |
Nominative |
कालात्मका
kālātmakā
|
कालात्मके
kālātmake
|
कालात्मकाः
kālātmakāḥ
|
Vocative |
कालात्मके
kālātmake
|
कालात्मके
kālātmake
|
कालात्मकाः
kālātmakāḥ
|
Accusative |
कालात्मकाम्
kālātmakām
|
कालात्मके
kālātmake
|
कालात्मकाः
kālātmakāḥ
|
Instrumental |
कालात्मकया
kālātmakayā
|
कालात्मकाभ्याम्
kālātmakābhyām
|
कालात्मकाभिः
kālātmakābhiḥ
|
Dative |
कालात्मकायै
kālātmakāyai
|
कालात्मकाभ्याम्
kālātmakābhyām
|
कालात्मकाभ्यः
kālātmakābhyaḥ
|
Ablative |
कालात्मकायाः
kālātmakāyāḥ
|
कालात्मकाभ्याम्
kālātmakābhyām
|
कालात्मकाभ्यः
kālātmakābhyaḥ
|
Genitive |
कालात्मकायाः
kālātmakāyāḥ
|
कालात्मकयोः
kālātmakayoḥ
|
कालात्मकानाम्
kālātmakānām
|
Locative |
कालात्मकायाम्
kālātmakāyām
|
कालात्मकयोः
kālātmakayoḥ
|
कालात्मकासु
kālātmakāsu
|