| Singular | Dual | Plural |
Nominative |
कालादर्शः
kālādarśaḥ
|
कालादर्शौ
kālādarśau
|
कालादर्शाः
kālādarśāḥ
|
Vocative |
कालादर्श
kālādarśa
|
कालादर्शौ
kālādarśau
|
कालादर्शाः
kālādarśāḥ
|
Accusative |
कालादर्शम्
kālādarśam
|
कालादर्शौ
kālādarśau
|
कालादर्शान्
kālādarśān
|
Instrumental |
कालादर्शेन
kālādarśena
|
कालादर्शाभ्याम्
kālādarśābhyām
|
कालादर्शैः
kālādarśaiḥ
|
Dative |
कालादर्शाय
kālādarśāya
|
कालादर्शाभ्याम्
kālādarśābhyām
|
कालादर्शेभ्यः
kālādarśebhyaḥ
|
Ablative |
कालादर्शात्
kālādarśāt
|
कालादर्शाभ्याम्
kālādarśābhyām
|
कालादर्शेभ्यः
kālādarśebhyaḥ
|
Genitive |
कालादर्शस्य
kālādarśasya
|
कालादर्शयोः
kālādarśayoḥ
|
कालादर्शानाम्
kālādarśānām
|
Locative |
कालादर्शे
kālādarśe
|
कालादर्शयोः
kālādarśayoḥ
|
कालादर्शेषु
kālādarśeṣu
|