Sanskrit tools

Sanskrit declension


Declension of कालादर्श kālādarśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालादर्शः kālādarśaḥ
कालादर्शौ kālādarśau
कालादर्शाः kālādarśāḥ
Vocative कालादर्श kālādarśa
कालादर्शौ kālādarśau
कालादर्शाः kālādarśāḥ
Accusative कालादर्शम् kālādarśam
कालादर्शौ kālādarśau
कालादर्शान् kālādarśān
Instrumental कालादर्शेन kālādarśena
कालादर्शाभ्याम् kālādarśābhyām
कालादर्शैः kālādarśaiḥ
Dative कालादर्शाय kālādarśāya
कालादर्शाभ्याम् kālādarśābhyām
कालादर्शेभ्यः kālādarśebhyaḥ
Ablative कालादर्शात् kālādarśāt
कालादर्शाभ्याम् kālādarśābhyām
कालादर्शेभ्यः kālādarśebhyaḥ
Genitive कालादर्शस्य kālādarśasya
कालादर्शयोः kālādarśayoḥ
कालादर्शानाम् kālādarśānām
Locative कालादर्शे kālādarśe
कालादर्शयोः kālādarśayoḥ
कालादर्शेषु kālādarśeṣu