| Singular | Dual | Plural |
Nominative |
कालानयनम्
kālānayanam
|
कालानयने
kālānayane
|
कालानयनानि
kālānayanāni
|
Vocative |
कालानयन
kālānayana
|
कालानयने
kālānayane
|
कालानयनानि
kālānayanāni
|
Accusative |
कालानयनम्
kālānayanam
|
कालानयने
kālānayane
|
कालानयनानि
kālānayanāni
|
Instrumental |
कालानयनेन
kālānayanena
|
कालानयनाभ्याम्
kālānayanābhyām
|
कालानयनैः
kālānayanaiḥ
|
Dative |
कालानयनाय
kālānayanāya
|
कालानयनाभ्याम्
kālānayanābhyām
|
कालानयनेभ्यः
kālānayanebhyaḥ
|
Ablative |
कालानयनात्
kālānayanāt
|
कालानयनाभ्याम्
kālānayanābhyām
|
कालानयनेभ्यः
kālānayanebhyaḥ
|
Genitive |
कालानयनस्य
kālānayanasya
|
कालानयनयोः
kālānayanayoḥ
|
कालानयनानाम्
kālānayanānām
|
Locative |
कालानयने
kālānayane
|
कालानयनयोः
kālānayanayoḥ
|
कालानयनेषु
kālānayaneṣu
|