Sanskrit tools

Sanskrit declension


Declension of कालानयन kālānayana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालानयनम् kālānayanam
कालानयने kālānayane
कालानयनानि kālānayanāni
Vocative कालानयन kālānayana
कालानयने kālānayane
कालानयनानि kālānayanāni
Accusative कालानयनम् kālānayanam
कालानयने kālānayane
कालानयनानि kālānayanāni
Instrumental कालानयनेन kālānayanena
कालानयनाभ्याम् kālānayanābhyām
कालानयनैः kālānayanaiḥ
Dative कालानयनाय kālānayanāya
कालानयनाभ्याम् kālānayanābhyām
कालानयनेभ्यः kālānayanebhyaḥ
Ablative कालानयनात् kālānayanāt
कालानयनाभ्याम् kālānayanābhyām
कालानयनेभ्यः kālānayanebhyaḥ
Genitive कालानयनस्य kālānayanasya
कालानयनयोः kālānayanayoḥ
कालानयनानाम् kālānayanānām
Locative कालानयने kālānayane
कालानयनयोः kālānayanayoḥ
कालानयनेषु kālānayaneṣu