| Singular | Dual | Plural |
Nominative |
कालान्तकः
kālāntakaḥ
|
कालान्तकौ
kālāntakau
|
कालान्तकाः
kālāntakāḥ
|
Vocative |
कालान्तक
kālāntaka
|
कालान्तकौ
kālāntakau
|
कालान्तकाः
kālāntakāḥ
|
Accusative |
कालान्तकम्
kālāntakam
|
कालान्तकौ
kālāntakau
|
कालान्तकान्
kālāntakān
|
Instrumental |
कालान्तकेन
kālāntakena
|
कालान्तकाभ्याम्
kālāntakābhyām
|
कालान्तकैः
kālāntakaiḥ
|
Dative |
कालान्तकाय
kālāntakāya
|
कालान्तकाभ्याम्
kālāntakābhyām
|
कालान्तकेभ्यः
kālāntakebhyaḥ
|
Ablative |
कालान्तकात्
kālāntakāt
|
कालान्तकाभ्याम्
kālāntakābhyām
|
कालान्तकेभ्यः
kālāntakebhyaḥ
|
Genitive |
कालान्तकस्य
kālāntakasya
|
कालान्तकयोः
kālāntakayoḥ
|
कालान्तकानाम्
kālāntakānām
|
Locative |
कालान्तके
kālāntake
|
कालान्तकयोः
kālāntakayoḥ
|
कालान्तकेषु
kālāntakeṣu
|