Sanskrit tools

Sanskrit declension


Declension of कालान्तक kālāntaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालान्तकः kālāntakaḥ
कालान्तकौ kālāntakau
कालान्तकाः kālāntakāḥ
Vocative कालान्तक kālāntaka
कालान्तकौ kālāntakau
कालान्तकाः kālāntakāḥ
Accusative कालान्तकम् kālāntakam
कालान्तकौ kālāntakau
कालान्तकान् kālāntakān
Instrumental कालान्तकेन kālāntakena
कालान्तकाभ्याम् kālāntakābhyām
कालान्तकैः kālāntakaiḥ
Dative कालान्तकाय kālāntakāya
कालान्तकाभ्याम् kālāntakābhyām
कालान्तकेभ्यः kālāntakebhyaḥ
Ablative कालान्तकात् kālāntakāt
कालान्तकाभ्याम् kālāntakābhyām
कालान्तकेभ्यः kālāntakebhyaḥ
Genitive कालान्तकस्य kālāntakasya
कालान्तकयोः kālāntakayoḥ
कालान्तकानाम् kālāntakānām
Locative कालान्तके kālāntake
कालान्तकयोः kālāntakayoḥ
कालान्तकेषु kālāntakeṣu