| Singular | Dual | Plural |
Nominative |
कालान्तरम्
kālāntaram
|
कालान्तरे
kālāntare
|
कालान्तराणि
kālāntarāṇi
|
Vocative |
कालान्तर
kālāntara
|
कालान्तरे
kālāntare
|
कालान्तराणि
kālāntarāṇi
|
Accusative |
कालान्तरम्
kālāntaram
|
कालान्तरे
kālāntare
|
कालान्तराणि
kālāntarāṇi
|
Instrumental |
कालान्तरेण
kālāntareṇa
|
कालान्तराभ्याम्
kālāntarābhyām
|
कालान्तरैः
kālāntaraiḥ
|
Dative |
कालान्तराय
kālāntarāya
|
कालान्तराभ्याम्
kālāntarābhyām
|
कालान्तरेभ्यः
kālāntarebhyaḥ
|
Ablative |
कालान्तरात्
kālāntarāt
|
कालान्तराभ्याम्
kālāntarābhyām
|
कालान्तरेभ्यः
kālāntarebhyaḥ
|
Genitive |
कालान्तरस्य
kālāntarasya
|
कालान्तरयोः
kālāntarayoḥ
|
कालान्तराणाम्
kālāntarāṇām
|
Locative |
कालान्तरे
kālāntare
|
कालान्तरयोः
kālāntarayoḥ
|
कालान्तरेषु
kālāntareṣu
|