Sanskrit tools

Sanskrit declension


Declension of कालान्तर kālāntara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालान्तरम् kālāntaram
कालान्तरे kālāntare
कालान्तराणि kālāntarāṇi
Vocative कालान्तर kālāntara
कालान्तरे kālāntare
कालान्तराणि kālāntarāṇi
Accusative कालान्तरम् kālāntaram
कालान्तरे kālāntare
कालान्तराणि kālāntarāṇi
Instrumental कालान्तरेण kālāntareṇa
कालान्तराभ्याम् kālāntarābhyām
कालान्तरैः kālāntaraiḥ
Dative कालान्तराय kālāntarāya
कालान्तराभ्याम् kālāntarābhyām
कालान्तरेभ्यः kālāntarebhyaḥ
Ablative कालान्तरात् kālāntarāt
कालान्तराभ्याम् kālāntarābhyām
कालान्तरेभ्यः kālāntarebhyaḥ
Genitive कालान्तरस्य kālāntarasya
कालान्तरयोः kālāntarayoḥ
कालान्तराणाम् kālāntarāṇām
Locative कालान्तरे kālāntare
कालान्तरयोः kālāntarayoḥ
कालान्तरेषु kālāntareṣu