Sanskrit tools

Sanskrit declension


Declension of कालान्तरक्षम kālāntarakṣama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालान्तरक्षमम् kālāntarakṣamam
कालान्तरक्षमे kālāntarakṣame
कालान्तरक्षमाणि kālāntarakṣamāṇi
Vocative कालान्तरक्षम kālāntarakṣama
कालान्तरक्षमे kālāntarakṣame
कालान्तरक्षमाणि kālāntarakṣamāṇi
Accusative कालान्तरक्षमम् kālāntarakṣamam
कालान्तरक्षमे kālāntarakṣame
कालान्तरक्षमाणि kālāntarakṣamāṇi
Instrumental कालान्तरक्षमेण kālāntarakṣameṇa
कालान्तरक्षमाभ्याम् kālāntarakṣamābhyām
कालान्तरक्षमैः kālāntarakṣamaiḥ
Dative कालान्तरक्षमाय kālāntarakṣamāya
कालान्तरक्षमाभ्याम् kālāntarakṣamābhyām
कालान्तरक्षमेभ्यः kālāntarakṣamebhyaḥ
Ablative कालान्तरक्षमात् kālāntarakṣamāt
कालान्तरक्षमाभ्याम् kālāntarakṣamābhyām
कालान्तरक्षमेभ्यः kālāntarakṣamebhyaḥ
Genitive कालान्तरक्षमस्य kālāntarakṣamasya
कालान्तरक्षमयोः kālāntarakṣamayoḥ
कालान्तरक्षमाणाम् kālāntarakṣamāṇām
Locative कालान्तरक्षमे kālāntarakṣame
कालान्तरक्षमयोः kālāntarakṣamayoḥ
कालान्तरक्षमेषु kālāntarakṣameṣu