Sanskrit tools

Sanskrit declension


Declension of कालान्तरावृत kālāntarāvṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालान्तरावृतः kālāntarāvṛtaḥ
कालान्तरावृतौ kālāntarāvṛtau
कालान्तरावृताः kālāntarāvṛtāḥ
Vocative कालान्तरावृत kālāntarāvṛta
कालान्तरावृतौ kālāntarāvṛtau
कालान्तरावृताः kālāntarāvṛtāḥ
Accusative कालान्तरावृतम् kālāntarāvṛtam
कालान्तरावृतौ kālāntarāvṛtau
कालान्तरावृतान् kālāntarāvṛtān
Instrumental कालान्तरावृतेन kālāntarāvṛtena
कालान्तरावृताभ्याम् kālāntarāvṛtābhyām
कालान्तरावृतैः kālāntarāvṛtaiḥ
Dative कालान्तरावृताय kālāntarāvṛtāya
कालान्तरावृताभ्याम् kālāntarāvṛtābhyām
कालान्तरावृतेभ्यः kālāntarāvṛtebhyaḥ
Ablative कालान्तरावृतात् kālāntarāvṛtāt
कालान्तरावृताभ्याम् kālāntarāvṛtābhyām
कालान्तरावृतेभ्यः kālāntarāvṛtebhyaḥ
Genitive कालान्तरावृतस्य kālāntarāvṛtasya
कालान्तरावृतयोः kālāntarāvṛtayoḥ
कालान्तरावृतानाम् kālāntarāvṛtānām
Locative कालान्तरावृते kālāntarāvṛte
कालान्तरावृतयोः kālāntarāvṛtayoḥ
कालान्तरावृतेषु kālāntarāvṛteṣu