| Singular | Dual | Plural |
Nominative |
कालान्तरावृतम्
kālāntarāvṛtam
|
कालान्तरावृते
kālāntarāvṛte
|
कालान्तरावृतानि
kālāntarāvṛtāni
|
Vocative |
कालान्तरावृत
kālāntarāvṛta
|
कालान्तरावृते
kālāntarāvṛte
|
कालान्तरावृतानि
kālāntarāvṛtāni
|
Accusative |
कालान्तरावृतम्
kālāntarāvṛtam
|
कालान्तरावृते
kālāntarāvṛte
|
कालान्तरावृतानि
kālāntarāvṛtāni
|
Instrumental |
कालान्तरावृतेन
kālāntarāvṛtena
|
कालान्तरावृताभ्याम्
kālāntarāvṛtābhyām
|
कालान्तरावृतैः
kālāntarāvṛtaiḥ
|
Dative |
कालान्तरावृताय
kālāntarāvṛtāya
|
कालान्तरावृताभ्याम्
kālāntarāvṛtābhyām
|
कालान्तरावृतेभ्यः
kālāntarāvṛtebhyaḥ
|
Ablative |
कालान्तरावृतात्
kālāntarāvṛtāt
|
कालान्तरावृताभ्याम्
kālāntarāvṛtābhyām
|
कालान्तरावृतेभ्यः
kālāntarāvṛtebhyaḥ
|
Genitive |
कालान्तरावृतस्य
kālāntarāvṛtasya
|
कालान्तरावृतयोः
kālāntarāvṛtayoḥ
|
कालान्तरावृतानाम्
kālāntarāvṛtānām
|
Locative |
कालान्तरावृते
kālāntarāvṛte
|
कालान्तरावृतयोः
kālāntarāvṛtayoḥ
|
कालान्तरावृतेषु
kālāntarāvṛteṣu
|