Sanskrit tools

Sanskrit declension


Declension of कालान्तरावृत्तिशुभाशुभ kālāntarāvṛttiśubhāśubha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालान्तरावृत्तिशुभाशुभम् kālāntarāvṛttiśubhāśubham
कालान्तरावृत्तिशुभाशुभे kālāntarāvṛttiśubhāśubhe
कालान्तरावृत्तिशुभाशुभानि kālāntarāvṛttiśubhāśubhāni
Vocative कालान्तरावृत्तिशुभाशुभ kālāntarāvṛttiśubhāśubha
कालान्तरावृत्तिशुभाशुभे kālāntarāvṛttiśubhāśubhe
कालान्तरावृत्तिशुभाशुभानि kālāntarāvṛttiśubhāśubhāni
Accusative कालान्तरावृत्तिशुभाशुभम् kālāntarāvṛttiśubhāśubham
कालान्तरावृत्तिशुभाशुभे kālāntarāvṛttiśubhāśubhe
कालान्तरावृत्तिशुभाशुभानि kālāntarāvṛttiśubhāśubhāni
Instrumental कालान्तरावृत्तिशुभाशुभेन kālāntarāvṛttiśubhāśubhena
कालान्तरावृत्तिशुभाशुभाभ्याम् kālāntarāvṛttiśubhāśubhābhyām
कालान्तरावृत्तिशुभाशुभैः kālāntarāvṛttiśubhāśubhaiḥ
Dative कालान्तरावृत्तिशुभाशुभाय kālāntarāvṛttiśubhāśubhāya
कालान्तरावृत्तिशुभाशुभाभ्याम् kālāntarāvṛttiśubhāśubhābhyām
कालान्तरावृत्तिशुभाशुभेभ्यः kālāntarāvṛttiśubhāśubhebhyaḥ
Ablative कालान्तरावृत्तिशुभाशुभात् kālāntarāvṛttiśubhāśubhāt
कालान्तरावृत्तिशुभाशुभाभ्याम् kālāntarāvṛttiśubhāśubhābhyām
कालान्तरावृत्तिशुभाशुभेभ्यः kālāntarāvṛttiśubhāśubhebhyaḥ
Genitive कालान्तरावृत्तिशुभाशुभस्य kālāntarāvṛttiśubhāśubhasya
कालान्तरावृत्तिशुभाशुभयोः kālāntarāvṛttiśubhāśubhayoḥ
कालान्तरावृत्तिशुभाशुभानाम् kālāntarāvṛttiśubhāśubhānām
Locative कालान्तरावृत्तिशुभाशुभे kālāntarāvṛttiśubhāśubhe
कालान्तरावृत्तिशुभाशुभयोः kālāntarāvṛttiśubhāśubhayoḥ
कालान्तरावृत्तिशुभाशुभेषु kālāntarāvṛttiśubhāśubheṣu