| Singular | Dual | Plural |
Nominative |
कालान्तरावृत्तिशुभाशुभम्
kālāntarāvṛttiśubhāśubham
|
कालान्तरावृत्तिशुभाशुभे
kālāntarāvṛttiśubhāśubhe
|
कालान्तरावृत्तिशुभाशुभानि
kālāntarāvṛttiśubhāśubhāni
|
Vocative |
कालान्तरावृत्तिशुभाशुभ
kālāntarāvṛttiśubhāśubha
|
कालान्तरावृत्तिशुभाशुभे
kālāntarāvṛttiśubhāśubhe
|
कालान्तरावृत्तिशुभाशुभानि
kālāntarāvṛttiśubhāśubhāni
|
Accusative |
कालान्तरावृत्तिशुभाशुभम्
kālāntarāvṛttiśubhāśubham
|
कालान्तरावृत्तिशुभाशुभे
kālāntarāvṛttiśubhāśubhe
|
कालान्तरावृत्तिशुभाशुभानि
kālāntarāvṛttiśubhāśubhāni
|
Instrumental |
कालान्तरावृत्तिशुभाशुभेन
kālāntarāvṛttiśubhāśubhena
|
कालान्तरावृत्तिशुभाशुभाभ्याम्
kālāntarāvṛttiśubhāśubhābhyām
|
कालान्तरावृत्तिशुभाशुभैः
kālāntarāvṛttiśubhāśubhaiḥ
|
Dative |
कालान्तरावृत्तिशुभाशुभाय
kālāntarāvṛttiśubhāśubhāya
|
कालान्तरावृत्तिशुभाशुभाभ्याम्
kālāntarāvṛttiśubhāśubhābhyām
|
कालान्तरावृत्तिशुभाशुभेभ्यः
kālāntarāvṛttiśubhāśubhebhyaḥ
|
Ablative |
कालान्तरावृत्तिशुभाशुभात्
kālāntarāvṛttiśubhāśubhāt
|
कालान्तरावृत्तिशुभाशुभाभ्याम्
kālāntarāvṛttiśubhāśubhābhyām
|
कालान्तरावृत्तिशुभाशुभेभ्यः
kālāntarāvṛttiśubhāśubhebhyaḥ
|
Genitive |
कालान्तरावृत्तिशुभाशुभस्य
kālāntarāvṛttiśubhāśubhasya
|
कालान्तरावृत्तिशुभाशुभयोः
kālāntarāvṛttiśubhāśubhayoḥ
|
कालान्तरावृत्तिशुभाशुभानाम्
kālāntarāvṛttiśubhāśubhānām
|
Locative |
कालान्तरावृत्तिशुभाशुभे
kālāntarāvṛttiśubhāśubhe
|
कालान्तरावृत्तिशुभाशुभयोः
kālāntarāvṛttiśubhāśubhayoḥ
|
कालान्तरावृत्तिशुभाशुभेषु
kālāntarāvṛttiśubhāśubheṣu
|