| Singular | Dual | Plural |
Nominative |
कालापहारः
kālāpahāraḥ
|
कालापहारौ
kālāpahārau
|
कालापहाराः
kālāpahārāḥ
|
Vocative |
कालापहार
kālāpahāra
|
कालापहारौ
kālāpahārau
|
कालापहाराः
kālāpahārāḥ
|
Accusative |
कालापहारम्
kālāpahāram
|
कालापहारौ
kālāpahārau
|
कालापहारान्
kālāpahārān
|
Instrumental |
कालापहारेण
kālāpahāreṇa
|
कालापहाराभ्याम्
kālāpahārābhyām
|
कालापहारैः
kālāpahāraiḥ
|
Dative |
कालापहाराय
kālāpahārāya
|
कालापहाराभ्याम्
kālāpahārābhyām
|
कालापहारेभ्यः
kālāpahārebhyaḥ
|
Ablative |
कालापहारात्
kālāpahārāt
|
कालापहाराभ्याम्
kālāpahārābhyām
|
कालापहारेभ्यः
kālāpahārebhyaḥ
|
Genitive |
कालापहारस्य
kālāpahārasya
|
कालापहारयोः
kālāpahārayoḥ
|
कालापहाराणाम्
kālāpahārāṇām
|
Locative |
कालापहारे
kālāpahāre
|
कालापहारयोः
kālāpahārayoḥ
|
कालापहारेषु
kālāpahāreṣu
|