Sanskrit tools

Sanskrit declension


Declension of कालापहार kālāpahāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालापहारः kālāpahāraḥ
कालापहारौ kālāpahārau
कालापहाराः kālāpahārāḥ
Vocative कालापहार kālāpahāra
कालापहारौ kālāpahārau
कालापहाराः kālāpahārāḥ
Accusative कालापहारम् kālāpahāram
कालापहारौ kālāpahārau
कालापहारान् kālāpahārān
Instrumental कालापहारेण kālāpahāreṇa
कालापहाराभ्याम् kālāpahārābhyām
कालापहारैः kālāpahāraiḥ
Dative कालापहाराय kālāpahārāya
कालापहाराभ्याम् kālāpahārābhyām
कालापहारेभ्यः kālāpahārebhyaḥ
Ablative कालापहारात् kālāpahārāt
कालापहाराभ्याम् kālāpahārābhyām
कालापहारेभ्यः kālāpahārebhyaḥ
Genitive कालापहारस्य kālāpahārasya
कालापहारयोः kālāpahārayoḥ
कालापहाराणाम् kālāpahārāṇām
Locative कालापहारे kālāpahāre
कालापहारयोः kālāpahārayoḥ
कालापहारेषु kālāpahāreṣu