| Singular | Dual | Plural |
Nominative |
कालोत्पादितः
kālotpāditaḥ
|
कालोत्पादितौ
kālotpāditau
|
कालोत्पादिताः
kālotpāditāḥ
|
Vocative |
कालोत्पादित
kālotpādita
|
कालोत्पादितौ
kālotpāditau
|
कालोत्पादिताः
kālotpāditāḥ
|
Accusative |
कालोत्पादितम्
kālotpāditam
|
कालोत्पादितौ
kālotpāditau
|
कालोत्पादितान्
kālotpāditān
|
Instrumental |
कालोत्पादितेन
kālotpāditena
|
कालोत्पादिताभ्याम्
kālotpāditābhyām
|
कालोत्पादितैः
kālotpāditaiḥ
|
Dative |
कालोत्पादिताय
kālotpāditāya
|
कालोत्पादिताभ्याम्
kālotpāditābhyām
|
कालोत्पादितेभ्यः
kālotpāditebhyaḥ
|
Ablative |
कालोत्पादितात्
kālotpāditāt
|
कालोत्पादिताभ्याम्
kālotpāditābhyām
|
कालोत्पादितेभ्यः
kālotpāditebhyaḥ
|
Genitive |
कालोत्पादितस्य
kālotpāditasya
|
कालोत्पादितयोः
kālotpāditayoḥ
|
कालोत्पादितानाम्
kālotpāditānām
|
Locative |
कालोत्पादिते
kālotpādite
|
कालोत्पादितयोः
kālotpāditayoḥ
|
कालोत्पादितेषु
kālotpāditeṣu
|