Sanskrit tools

Sanskrit declension


Declension of कालिका kālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिका kālikā
कालिके kālike
कालिकाः kālikāḥ
Vocative कालिके kālike
कालिके kālike
कालिकाः kālikāḥ
Accusative कालिकाम् kālikām
कालिके kālike
कालिकाः kālikāḥ
Instrumental कालिकया kālikayā
कालिकाभ्याम् kālikābhyām
कालिकाभिः kālikābhiḥ
Dative कालिकायै kālikāyai
कालिकाभ्याम् kālikābhyām
कालिकाभ्यः kālikābhyaḥ
Ablative कालिकायाः kālikāyāḥ
कालिकाभ्याम् kālikābhyām
कालिकाभ्यः kālikābhyaḥ
Genitive कालिकायाः kālikāyāḥ
कालिकयोः kālikayoḥ
कालिकानाम् kālikānām
Locative कालिकायाम् kālikāyām
कालिकयोः kālikayoḥ
कालिकासु kālikāsu