Sanskrit tools

Sanskrit declension


Declension of कालिक kālika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिकः kālikaḥ
कालिकौ kālikau
कालिकाः kālikāḥ
Vocative कालिक kālika
कालिकौ kālikau
कालिकाः kālikāḥ
Accusative कालिकम् kālikam
कालिकौ kālikau
कालिकान् kālikān
Instrumental कालिकेन kālikena
कालिकाभ्याम् kālikābhyām
कालिकैः kālikaiḥ
Dative कालिकाय kālikāya
कालिकाभ्याम् kālikābhyām
कालिकेभ्यः kālikebhyaḥ
Ablative कालिकात् kālikāt
कालिकाभ्याम् kālikābhyām
कालिकेभ्यः kālikebhyaḥ
Genitive कालिकस्य kālikasya
कालिकयोः kālikayoḥ
कालिकानाम् kālikānām
Locative कालिके kālike
कालिकयोः kālikayoḥ
कालिकेषु kālikeṣu