Singular | Dual | Plural | |
Nominative |
कालीनम्
kālīnam |
कालीने
kālīne |
कालीनानि
kālīnāni |
Vocative |
कालीन
kālīna |
कालीने
kālīne |
कालीनानि
kālīnāni |
Accusative |
कालीनम्
kālīnam |
कालीने
kālīne |
कालीनानि
kālīnāni |
Instrumental |
कालीनेन
kālīnena |
कालीनाभ्याम्
kālīnābhyām |
कालीनैः
kālīnaiḥ |
Dative |
कालीनाय
kālīnāya |
कालीनाभ्याम्
kālīnābhyām |
कालीनेभ्यः
kālīnebhyaḥ |
Ablative |
कालीनात्
kālīnāt |
कालीनाभ्याम्
kālīnābhyām |
कालीनेभ्यः
kālīnebhyaḥ |
Genitive |
कालीनस्य
kālīnasya |
कालीनयोः
kālīnayoḥ |
कालीनानाम्
kālīnānām |
Locative |
कालीने
kālīne |
कालीनयोः
kālīnayoḥ |
कालीनेषु
kālīneṣu |